摘自《圣典博伽瓦谭》
[第34节]
nograsenaḥ kila vibhur
bhoja-vṛṣṇy-andhakeśvaraḥ
śakrādayo loka-pālā
yasyādeśānuvartinaḥ
译文 “博佳、维施尼人和安达卡人的主人乌卦森纳国王,连因铎和其他星球的控制者们都对其言听计从,他不合适下命令?”
[第35节]
sudharmākramyate yena
pārijāto ’marāṅghripaḥ
ānīya bhujyate so ’sau
na kilādhyāsanārhaṇaḥ
译文 “那位拥有达达尔玛集会大厅的奎师那,为了他的享乐从不朽的半神人那里取得帕瑞佳塔树之人——就是那位奎师那难道不合适坐在王位上?”
要旨 在这里主巴拉茹阿玛气愤地陈述:“暂且不管雅杜人——这些卑鄙的考茹阿瓦们甚至侮辱主奎师那!”
[第36节]
yasya pāda-yugaṁ sākṣāc
chrīr upāste ’khileśvarī
sa nārhati kila śrīśo
naradeva-paricchadān
译文 “整个宇宙的控制者幸运女神本人,都崇拜他的莲花足。幸运女神的主人难道不配得一个世俗国王的用具?”
[第37节]
yasyāṅghri-paṅkaja-rajo ’khila-loka-pālair
mauly-uttamair dhṛtam upāsita-tīrtha-tīrtham
brahmā bhavo ’ham api yasya kalāḥ kalāyāḥ
śrīś codvahema ciram asya nṛpāsanaṁ kva
译文 “奎师那莲花足下的尘土,是所有朝圣之地神圣力的来源,被所有伟大的半神人所崇拜。所有星系的主导神祗都参与对他的崇拜,并将能把奎师那莲花足下的尘土放在他们的皇冠上认作自己最大的幸运。伟大半神人如主布茹阿玛和主希瓦,甚至幸运女神和我都只是他灵性同一性的一部分,我们也小心地将那尘土放在我们的头上。难道奎师那还配不上使用皇家象征物或甚至坐在皇位上?”
要旨 以上译文基于圣帕布帕德的《奎师那-至尊人格首神》。依据圣施瑞达尔·斯瓦米,朝圣之地特别指恒河。恒河水淹没整个世界,因为恒河从奎师那的莲花足流衍而来,她的河岸变成了伟大的朝圣之地。
[第38节]
bhuñjate kurubhir dattaṁ
bhū-khaṇḍaṁ vṛṣṇayaḥ kila
upānahaḥ kila vayaṁ
svayaṁ tu kuravaḥ śiraḥ
译文 “我们维施尼难道只是想用库茹允许的不论多小的一片土地?我们难道只是鞋子,而库茹才是头?”
[第39节]
aho aiśvarya-mattānāṁ
mattānām iva māninām
asambaddhā giṛo rukṣāḥ
kaḥ sahetānuśāsītā
译文 “好好看看这些自我膨胀的库茹人如何像普通酒鬼一样迷醉于所谓的力量吧!哪个有力下命令的真正统治者会容忍他们愚蠢卑鄙的言辞?”
[第40节]
adya niṣkauravāṁ pṛthvīṁ
kariṣyāmīty amarṣitaḥ
gṛhītvā halam uttasthau
dahann iva jagat-trayam
译文 “今天我要将考茹阿瓦们的土地清除!”愤怒的巴拉茹阿玛这样宣布。于是他拿起犁武器,仿佛要将三个世界燃起火焰般地起身。
[第41节]
lāṅgalāgreṇa nagaram
udvidārya gajāhvayam
vicakarṣa sa gaṅgāyāṁ
prahariṣyann amarṣitaḥ
译文 主愤怒地用他犁的尖端掘起哈斯提纳普尔,开始拖拽它,意欲将整座城市投入恒河。
要旨 圣帕布帕德如下写道:“主巴拉茹阿玛看上去如此暴怒,以至于仿佛可以将整个宇宙创造烧为灰烬。他稳稳站起,将犁拿在手中,开始用它打击土地。以这种方式整个哈斯提纳普尔城从大地分离开。主巴拉茹阿玛随即开始把城市拖往恒河流淌的水流。正因为如此,一场极大的震动穿越了哈斯提纳普尔,仿佛是一场地震,而看上去整座城市将被拆除。”
圣维施瓦纳特·查夸尔瓦提称,由于主的意愿,他的犁增长了尺寸,因而在巴拉茹阿玛开始将哈斯提纳普尔拖向水中时,他命令恒河,“除了桑巴,你要用你的水攻击杀死城中所有的人。”这样他将实现清除考茹阿瓦土地的承诺,同时确保没有任何不幸发生在桑巴身上。
[第42-43节]
jala-yānam ivāghūrṇaṁ
gaṅgāyāṁ nagaraṁ patat
ākṛṣyamāṇam ālokya
kauravāḥ jāta-sambhramāḥ
tam eva śaraṇaṁ jagmuḥ
sa-kuṭumbā jijīviṣavaḥ
sa-lakṣmaṇaṁ puras-kṛtya
sāmbaṁ prāñjalayaḥ prabhum
译文 看到他们的城市像一条在海中要被卷走的小筏般在颤抖,并且即将落入恒河,考茹阿瓦们变得恐慌起来。为保全性命,他们带着家人靠近主以求庇护。他们将桑巴和拉珂丝曼松在最前,在恳求中合十双手。
要旨 哈斯提纳普尔开始像条在暴风雨中的大海中的小筏般翻滚。吓坏了的考茹阿瓦们,赶快安抚主,立即带来桑巴和拉珂丝曼,并让他们走在前面。
[第44节]
rāma rāmākhilādhāra
prabhāvaṁ na vidāma te
mūḍhānāṁ naḥ ku-buddhīnāṁ
kṣantum arhasy atikramam
译文 考茹阿瓦人说哦,茹阿玛,茹阿玛,一切的根基!我们对你的力量一无所知。请宽恕我们的冒犯,因为我们愚蠢并受到了误导。
[第45节]
sthity-utpatty-apyayānāṁ tvam
eko hetur nirāśrayaḥ
lokān krīḍanakān īśa
krīḍatas te vadanti hi
译文 独一无二的你促成宇宙的创造、维系和毁灭,除你之外没有更前的原因。确实,哦,主,权威说世界对你来说,只是你上演你逍遥时光的玩物。
[第46节]
tvam eva mūrdhnīdam ananta līlayā
bhū-maṇḍalaṁ bibharṣi sahasra-mūrdhan
ante ca yaḥ svātma-niruddha-viśvaḥ
śeṣe ’dvitīyaḥ pariśiṣyamāṇaḥ
译文 哦,千头的无限之人,作为你的逍遥时光,你将地球支撑在你的一个头上。在毁灭之时你将整个宇宙收摄回你的身体,保持独自一人,躺下休息。
[第47节]
kopas te ’khila-śikṣārthaṁ
na dveṣān na ca matsarāt
bibhrato bhagavan sattvaṁ
sthiti-pālana-tatparaḥ
译文 你的愤怒是为了训示每个人;那不是仇恨或嫉妒的展示。哦,至尊主,你保持纯粹的善良形态,并且你只是为了维系和保护这个世界才变得愤怒。
要旨 库茹人承认主巴拉茹阿玛的愤怒是完全恰当的,并且实际上是为了他们的益处。就像圣维施瓦纳特·查夸尔瓦提补充的,库茹人意在阐明:“因为你展示这愤怒,我们现在变得有礼了,而先前我们邪恶,不能看到你,由于骄傲而眼盲。”
[第48节]
namas te sarva-bhūtātman
sarva-śakti-dharāvyaya
viśva-karman namas te ’stu
tvāṁ vayaṁ śaraṇaṁ gatāḥ
译文 我们向你拜倒,哦,所有生物的灵魂,哦,所有力量的拥有者,哦,宇宙不知疲惫的创造者!我们向你献上礼拜,托庇于你。
要旨 考茹阿瓦人清楚地意识到他们的生命和命运都在主的手中。
[第49节]
śrī-śuka uvāca
evaṁ prapannaiḥ saṁvignair
vepamānāyanair balaḥ
prasāditaḥ su-prasanno
mā bhaiṣṭety abhayaṁ dadau
译文 舒卡戴瓦·哥斯瓦米说:这样被由于城市在颤抖因而在巨大的痛苦中臣服于他的库茹人所劝解,主巴拉茹阿玛变得非常平静,并仁慈地对待他们:“不要害怕,”他说,去除了他们的恐惧。
[第50-51节]
duryodhanaḥ pāribarhaṁ
kuñjarān ṣaṣṭi-hāyanān
dadau ca dvādaśa-śatāny
ayutāni turaṅgamān
rathānāṁ ṣaṭ-sahasrāṇi
raukmāṇāṁ sūrya-varcasām
dāsīnāṁ niṣka-kaṇṭhīnāṁ
sahasraṁ duhitṛ-vatsalaḥ
译文 杜尤丹,非常疼爱他的女儿,赠予她嫁妆一千两百头六十岁的大象、十二万马匹、六千如太阳般闪耀的金战车,以及一千名颈上佩戴宝石的小盒的侍女。
[第52节]
pratigṛhya tu tat sarvaṁ
bhagavān sātvatarṣabhaḥ
sa-sutaḥ sa-snuṣaḥ prāyāt
suhṛdbhir abhinanditaḥ
译文 至尊主,雅达瓦之首,接受了所有这些礼物,之后同他的儿子和儿媳启程,他的祝福者们与他道别。
[第53节]
tataḥ praviṣṭaḥ sva-puraṁ halāyudhaḥ
sametya bandhūn anurakta-cetasaḥ
śaśaṁsa sarvaṁ yadu-puṅgavānāṁ
madhye sabhāyāṁ kuruṣu sva-ceṣṭitam
译文 之后,主哈拉尤达进入他的城市杜瓦尔卡,会见了那些内心由于爱的依附而被他人捆缚的亲人。在聚会大厅里,他向雅杜的领袖汇报了他处置库茹人的一切情况。
[第54节]
adyāpi ca puraṁ hy etat
sūcayad rāma-vikramam
samunnataṁ dakṣiṇato
gaṅgāyām anudṛśyate
译文 即使今天,哈斯提纳普尔城沿河的南部明显高起,这是显示了主巴拉茹阿玛力量的标记。
要旨 圣帕布帕德如下写道:“大多情况下,婚礼前,作为惯例,新郎和新娘两方的查垂亚国王们要进行某些战争。当桑巴强迫地带走拉珂丝曼时,库茹族的长者很高兴看到他实际上是她合适的匹配。但为了了解他个人的力量,他们同他作战,并且没有尊重战斗的法则,他们一同俘获了他。当雅杜人决定从库茹人中的囚禁中救出桑巴。考茹阿瓦们表面上表现为被这命令所侮辱,因此他们挑战巴拉茹阿玛的力量。他们只是想看他展示其不可思议的力量。因此,怀着极大的喜乐,他们向桑巴交出了他们的女儿,而整个问题得以解决。杜尤丹疼爱女儿拉珂丝曼,在极为壮观的盛况下将她嫁给桑巴……巴拉茹阿玛对库茹人一方对他的款待非常满意,并在新婚夫妇的陪同下,开始返回他的首都杜瓦尔卡城。”
主巴拉茹阿玛胜利抵达杜瓦尔卡,他在那里会见了众多市民,他们都是他的奉献者和朋友。当他们都聚会一堂时,主巴拉茹阿玛讲述了婚事的整个故事,而他们听到巴拉茹阿玛如何使得哈斯提纳普尔城颤抖,都非常惊讶。
圣恩A.C巴克提韦丹塔·斯瓦米·帕布帕德的谦卑仆人阐释《圣典博伽瓦谭》第十篇第六十八章标题为“桑巴的婚事”的要旨,就此结束。