《瑜伽经》第一章(于伽梵文譯本)

《瑜伽经》第一章(于伽梵文譯本)

《瑜伽經》(于伽梵文譯本)1.1-1.10

《瑜伽經》(于伽梵文譯本)1.1:

अथ योगानुशासनम्॥१॥

atha yogānuśāsanam||1||

atha yoga-anu-śāsanam||1||

現在(atha)準備(anu) 講解(śāsanam)瑜伽(yoga)。

《瑜伽經》(于伽梵文譯本)1.2:

योगः चित्त-वृत्ति-निरोधः॥२॥

Yogaḥ citta vṛtti nirodhaḥ||2||

瑜伽(yoga)是对心(citta)的變化(vṛtti)的控制(nirodhaḥ)。

《瑜伽經》(于伽梵文譯本)1.3:

तदा द्रष्टुः स्वरूपेऽवस्थानम्॥३॥

Tadā draṣṭuḥ svarūpe'v asthānam||3||

於是(tadā),真實的自我(draṣṭuḥ)在純潔的本性(svarūpe)里安住(avasthānam)。

《瑜伽經》(于伽梵文譯本)1.4:वृत्तिसारूप्यमितरत्र॥४॥

Vṛtti sārūpyam itaratra||4||

其他时候(itaratra),認同(sārūpyam)心的變化(vṛtti)。

《瑜伽經》(于伽梵文譯本)1.5:

वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः॥५॥

Vṛttayaḥ pañcatayyaḥ kliṣṭā akliṣṭāḥ||5||

心的變化(vṛttayaḥ)有五種(pañcatayyaḥ),有些痛苦(kliṣṭā),有些非痛苦(akliṣṭāḥ)。

《瑜伽經》(于伽梵文譯本)1.6:प्रमाणविपर्ययविकल्पनिद्रास्मृतयः॥६॥

Pramāṇa viparyaya vikalpa nidrā smṛtayaḥ||6||

正知(pramāṇa)、錯知(viparayaya)、錯覺(vikalpa)、睡眠(nidrā)和记忆(smṛtayaḥ)。

《瑜伽經》(于伽梵文譯本)1.7:प्रत्यक्षानुमानागमाः प्रमाणानि॥७॥Pratyakṣānumānāgamāḥ pramāṇāni||7||

直接的覺知(pratyakṣa)、推論(anumāna)和經典(agamāḥ)是正知的證據(pramāṇāni)。

《瑜伽經》(于伽梵文譯本)1.8:

विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्॥८॥

Viparyayaḥ mithyājñānam atadrūpa pratiṣṭham||8||

錯知(viparyayaḥ)是錯誤的知識(mithyājñānam),是基於(pratiṣṭham)非實相(atadrūpa)。

《瑜伽經》(于伽梵文譯本)1.9:शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः॥९॥Śabdajñānānupātī vastuśūnyo vikalpaḥ||9||

僅評言語(śabda)的知識(jñana)就產生(anupātī)缺乏(śūnyo)真實性的(vastu)認知就是錯覺(vikalpaḥ)。

《瑜伽經》(于伽梵文譯本)1.10:अभावप्रत्ययालम्बना वृत्तिर्निद्रा॥१०॥Abhāvapratyayālambanā vṛttirnidrā||10||

睡眠(nidrā)時心的變化(vṛttir)是處於(alambanā)對無知覺(abhava)依賴(pratyaya)。

《瑜伽經》(于伽梵文譯本)1.11-1.20

《瑜伽經》(于伽梵文譯本)1.11:अनुभूतविषयासम्प्रमोषः स्मृतिः॥११॥

Anubhūta viṣayāsampramoṣaḥ smṛtiḥ||11||經歷過的(anubhūta)事情(viṣaya)沒有被遺忘(asampramoṣaḥ)形成記憶(smṛtiḥ)。

《瑜伽經》(于伽梵文譯本)1.12:अभ्यासवैराग्याभ्यां तन्निरोधः॥१२॥

Abhyāsa vairāgyābhyāṁ tannirodhaḥ||12||通過反覆修行(abhyāsa)和不執著(vairāgyābhyām)可以控制(nirodhaḥ)那些(tat)心的變化。

《瑜伽經》(于伽梵文譯本)1.13:

तत्र स्थितौ यत्नोऽभ्यासः॥१३॥

Tatra sthitau yatno'bhyāsaḥ||13||

於此(tatra)穩定的(sthitau)努力(yatbaḥ)謂之反覆習練(abhyāsaḥ)。

《瑜伽經》(于伽梵文譯本)1.14:

स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः॥१४॥

Sa tu dīrghakāla nairantarya satkārāsevita dṛḍhabhūmiḥ||14||

那個(saḥ)練習,以長(dīrgha)時間(kāla)、沒有間斷(nairantarya)、真正 (sat)虔誠態度(kāra)勤奮修習(asevita),肯定(tu)就能基礎(bhūmiḥ)穩固(dṛḍha)。

And that (practice) (saḥ), when endowed (sevitaḥ) with a uninterrupted (nairantarya) and true (sat) devotional attitude (kārā) for a long (dīrgha) time (kāla), (has) certainly (tu) firm (dṛḍha) foundations (bhūmiḥ)||14||

《瑜伽經》(于伽梵文譯本)1.15:दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम्॥१५॥

Dṛṣṭānuśravika viṣaya vitṛṣṇasya vaśīkāra sañjñā vairāgyam||15||

對所見(dṛṣṭa)所聞(anuśravika)之事(viṣaya)離慾(vitṛṣṇasya)控制了(vaśīkāra)意識(sañjñā)就是不執著(vairāgyam)。

《瑜伽經》(于伽梵文譯本)1.16:

तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्॥१६॥

Tatparaṁ puruṣa khyāter guṇa vaitṛṣṇyam||16||

那(tat)之後,至高無上的(paraṁ)真實自我(puruṣa)被覺知(khyāter),對自然屬性(guṇa)亦無慾無求(vaitṛṣṇyam)。

《瑜伽經》(于伽梵文譯本)1.17:वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः॥१७॥Vitarka vicārānandāsmitārūpānugamāt samprajñātaḥ||17||

藉由推理(vitarka)、內省(vicāra)、喜悅(ānanda)和純潔自我(asmitārūpa)伴隨而生(anugamāt)的形態是有想(samprajñātaḥ)的三摩地。

《瑜伽經》(于伽梵文譯本)1.18:विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः॥१८॥Virāma pratyayābhyāsa pūrvaḥ saṁskāraśeṣo'nyaḥ||18||

通過終止(virāma)意念(pratyaya)習練(abhyāsa)為前提(pūrvaḥ),僅留下殘餘(śeṣaḥ)的潛伏的印跡(saṁskāra),這是另外(anyaḥ)一種三摩地,即無想三摩地。

《瑜伽經》(于伽梵文譯本)1.19:

भवप्रत्ययो विदेहप्रकृतिलयानाम्॥१९॥

Bhava pratyayo videha prakṛtilayānām||19||

存在於(bhava)這種境界(pratyayaḥ),身體消失(videha),與自然(prakṛti)融合(layānām)。

《瑜伽經》(于伽梵文譯本)1.20:श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्॥२०॥Śraddhā vīrya smṛti samādhi prajñāpūrvaka itareṣām||20||

對其他(itareṣām)人而言,以信(śraddhā)、力(vīrya)、念(smṛti)、定(samādhi)、慧(prajñā)為前提(pūrvaka)。

《瑜伽經》(于伽梵文譯本)1.21-1.30

《瑜伽經》(于伽梵文譯本)1.21:

तीव्रसंवेगानामासन्नः॥२१॥

Tīvra saṁvegānām āsannaḥ||21||

對於非常熱衷的(tīvra)精力充沛的(saṁvegānām)練習者,會非常快速接近(āsannaḥ)三摩地。

《瑜伽經》(于伽梵文譯本)1.22:

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः॥२२॥

Mṛdu madhyādhimātratvāt tato'pi viśeṣaḥ||22||

練習者因微弱(mṛdu)、温和(madhya)、极度(adhimātratvāt)的練習也(api)進一步(tatah)有明顯(viśeṣaḥ)區別。

《瑜伽經》(于伽梵文譯本)1.23:

ईश्वरप्रणिधानाद्वा॥२३॥

Īśvara praṇidhānād vā||23||

或者(vā),藉由向至高的神(īśvsra)虔誠(praṇidhānād)也可達到三摩地。

《瑜伽經》(于伽梵文譯本)1.24:

क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः॥२४॥

Kleśa karma vipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ||24||

煩惱(kleśa)、業力(karma)、果報(vipākā)和潛在趨勢印象(aśayair)無法影響(aparāmṛṣṭaḥ)不尋常的(viśeṣah)人(puruṣa)至高的神(īśvaraḥ)。

《瑜伽經》(于伽梵文譯本)1.25:

तत्र निरतिशयं सर्वज्ञवीजम्॥२५॥Tatra niratiśayaṁ sarvajña bījam||25||

在祂那裡(tatra)有至上的(niratiśayaṁ)全知(sarvajña)種子(bījam)。

《瑜伽經》(于伽梵文譯本)1.26:

पूर्वेषामपि गुरुः कालेनानवच्छेदात्॥२६॥

Pūrveṣām api guruḥ kālenānavacchedāt||26||

祂亦(api)是古代的(pūrveṣām)上師(guruḥ),不受時間(kalena)限制(anavacchedāt)。

《瑜伽經》(于伽梵文譯本)1.27:

तस्य वाचकः प्रणवः॥२७॥

Tasya vācakaḥ praṇavaḥ||27||

至尊神祂的(tasya)含義(vācakaḥ)就是聖音"OM"(praṇavaḥ)。

《瑜伽經》(于伽梵文譯本)1.28:तज्जपस्तदर्थभावनम्॥२८॥

Tajjapas tad artha bhāvanam||28||

重复(japah)那個(tat)聖音,那個(tat)意思(artha)便顯現(bhāvanam)出來。

《瑜伽經》(于伽梵文譯本)1.29:

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च॥२९॥Tataḥ pratyak

cetanādhigamo'pyantarāyābhāvaśca||29||

如此(tatah),障礙(antarāya)消失不見(abhāvaś),並(ca)內在的(pratyak)知覺(cetanā)也(api)證得(adhigamh)。

《瑜伽经》(于伽梵文譯本)1.30:

व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः॥३०॥

Vyādhi styāna saṁśaya pramādālasyāvirati bhrāntidarśanā labdhabhūmikatvānavasthitatvāni cittavikṣepās te'ntarāyāḥ||30||

疾病(vyādhi)、昏沉(styāna)、疑惑(saṁśaya)、放縱(pramāda)、懈怠(alasya)、感官享受(avirati)、妄见(bhrāntidarśana)、基礎不穩(alabdhabhūmikatva)、退步(anavasthitatvāni),这些(te)是引起分(vikṣepāh)心(citta)的障碍(ntarāyāḥ)。

《瑜伽經》(于伽梵文譯本)1.31:

दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः॥३१॥

Duḥkha daurmanasyāṅgamejayatva śvāsa praśvāsā vikṣepa sahabhuvaḥ||31||

伴隨(sahabhuvaḥ)精神焦爐不安(vikṣepa)的是,憂傷(duḥkha)、絕望(daurmanasya)、身體顫抖(aṅgamejayatva)和吸氣不暢( śvāsa)呼氣不暢(praśvāsā)。

《瑜伽经》(于伽梵文譯本)1.32:

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः॥३२॥

Tat pratiṣedhārtham eka tattvābhyāsaḥ||32||

為了(artham)阻止(pratiṣedha)那些(tat)心理波動,就要對單一的(eka)事物(tattva)反覆練習(bhyāsaḥ)。

For (artham) keeping that back --i.e. for stopping those mental projections-- (tad-pratiṣedha), the practice (abhyāsaḥ) of (concentration on) a single (eka) principle (tattva) (is recommended)||32||

《瑜伽经》(于伽梵文譯本)1.33:

मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्॥३३॥

Maitrī karuṇā muditopekṣāṇāṁ sukha duḥkha puṇyāpuṇya viṣayāṇāṁ bhāvanātaś citta prasādanam||33||

用慈(maitrī)、悲(karuṇā)、喜(muditā)和捨(upekṣāṇāṁ)應對乐(sukha)、苦(duḥkha)、善(puṇya)和惡(apuṇya),在這種情況下(viṣayāṇāṁ),以培養(bhāvanātaś)心靈(citta)不受干擾(prasādanam)。

《瑜伽經》(于伽梵文譯本)1.34:

प्रच्छर्दनविधारणाभ्यां वा प्राणस्य॥३४॥

Pracchardana vidhāraṇābhyāṁ vā prāṇasya||34||

或者(vā)藉由呼氣(pracchardana)和屏息控制(vidhāraṇābhyāṁ),達成呼吸中的生命能量(prāṇasya)來控制心念波動。

《瑜伽經》(于伽梵文譯本)1.35:

विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी॥३५॥

Viṣayavatī vā pravṛttir utpannā manasaḥ sthiti nibandhanī||35||

或者(vā)藉由更高的感知(pravṛttir)涉及的對象(viṣayavatī)的出现(utpannā),也是使心念(manasaḥ)安稳(sthiti)的原因(nibandhanī)。

《瑜伽經》(于伽梵文譯本)1.36:

विशोका वा ज्योतिष्मती॥३६॥

Viśokā vā jyotiṣmatī||36||

或者(vā)無憂(viśoka)和至高之光(jyotiṣmatī)的更高感知也可以帶來心靈平靜。

Or (vā) (a higher perception) that is luminous (jyotiṣmatī) and free from sorrow (viśokā) (can also brings about peace of mind)||36||

《瑜伽經》(于伽梵文譯本)1.37:

वीतरागविषयं वा चित्तम्॥३७॥

Vīta rāga viṣayaṁ vā cittam||37||

或者(vā)以遠離(vīta)執著(rāga)者为冥想对象(viṣayaṁ),使心念(cittam)平靜。

Or (vā) (the contemplation on) the mind (cittam) belonging (viṣayam) to a sage who is free from passions (vītarāga) (can also produce tranquility of mind)||37||

《瑜伽經》(于伽梵文譯本)1.38:

स्वप्ननिद्राज्ञानालम्बनं वा॥३८॥

Svapna nidrā jñānālambanaṁ vā||38||

或者(vā),以夢境(svapna)及深度睡眠(nidrā)的經驗(jñāna)為專注(ālmbanaṁ)對象。

Or (vā) the support (ālambanam) of the knowledges --in the form of words and/or images-- (jñāna) (experienced) in dreams (svapna) or in the state of dreamless sleep (nidrā) (can also bring peace and steadiness to the mind)||38||

《瑜伽經》(于伽梵文譯本)1.39:

यथाभिमतध्यानाद्वा॥३९॥

Yathābhimata dhyānād vā||39||

或者(vā),如同(yatha)按照自己所渴望的(abhimata)對象冥想(dhyānād)。

Or (vā) by meditating (dhyānāt) on whatsoever suitable --from a yogic viewpoint, of course-- thing one may like (yathā-abhimata) (he can also attain to peace of mind)||39||

《瑜伽經》(于伽梵文譯本)1.40:

परमाणुपरममहत्त्वान्तोऽस्य वशीकारः॥४०॥

Paramāṇu paramamahattvānto'sya vaśīkāraḥ||40||

從小到原子(paramāṇu)大到(anta)無限(paramamahattva),通過它(asya)都被掌控(vaśīkāraḥ)。

(When the mind gets stabilized on different realities at will, from one as minute as) an atom --in the sense of the minutest conceivable particle which cannot be further divided-- (paramāṇu) up to (antaḥ) (other that is) infinitely great (paramamahattva), (then, complete) mastery or dominion (vaśīkāraḥ) over it (asya) (has been achieved)||40||

《瑜伽經》(于伽梵文譯本)1.41:

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः॥४१॥

Kṣīṇa vṛtter abhijātasyeva maṇer grahītṛ grahaṇa grāhyeṣu tatstha tadañjanatā samāpattiḥ||41||

心念變化(vṛtter)逐步衰弱(kṣīṇa),正如(iva)純潔的(abhijātasy)水晶(maṇer),覺知者(grahītṛ)、被覺知者(grahaṇa)所覺知的知識(grāhyeṣu)呈現(tadañjanatā)相似的(tatstha)色彩,這是三摩地(samāpattiḥ)的境界。

《瑜伽經》(于伽梵文譯本)1.42:

शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः॥४२॥

Śabdārthajñānavikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ||42||

在那種狀態裏(tatra),由有內涵的詞(śabda)意(artha)組成(saṅkīrṇā)的知識(jñāna)為基礎的思想(vikalpaih),是可推理的(savitarkā)三摩地(samāpattiḥ)。

Savitarkā Samāpatti (savitarkā samāpattiḥ) (is that Engrossment which is) combined (saṅkīrṇā) with ideas or thoughts (vikalpaiḥ) of (sameness) between word (śabda), (its) meaning (artha) and (the resulting) knowledge (jñāna)||42||

《瑜伽經》(于伽梵文譯本)1.43:

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का॥४३॥

Smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā||43||

當記憶(smrti)被完全淨化(pariśuddhau)了,就像(iva)它自己的本性(svarūpa)是空的(śūnya),僅僅(mātra)作为客体 (artha) 閃爍(nirbhāsā),被稱為無法推理的(nirvitarkā)三摩地。

When memory (smṛti) is completely purified (pariśuddhau), (and the intuitive cognition is), as it were (iva), devoid (śūnyā) of its own essential nature (sva-rūpa), (that Samāpatti or Engrossment) in which only (mātra) the object (on which the mind is concentrated) (artha) shines forth (nirbhāsā) (is called) Nirvitarkā (nirvitarkā)||43||

《瑜伽經》(于伽梵文譯本)1.44:

एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता॥४४॥

Etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā||44||

同樣的(etayā),以精微(sūksma)为冥想对象(visayā)的有伺(savicārā)三摩地和 (ca) 无伺(nirvicārā)三摩地也(eva)得到解釋(vyākhyātā)。

By means of this --i.e. by the previous explanation-- (etayā) (the Samāpatti-s or Engrossments known as) Savicārā (savicārā) and (ca) Nirvicārā (nirvicārā), whose objects (viṣayā) are subtle (sūkṣma), are also (eva) explained (vyākhyātā)||44||

《瑜伽經》(于伽梵文譯本)1.45:

सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्॥४५॥

Sūkṣmaviṣayatvaṁ cāliṅgaparyavasānam||45||

以及(ca) 對精緻(sūksma)事物(visayatvam)的冥想,將最終回歸(paryavasānam)無上本質(aliṅga)。

And (ca) the character or condition of being a subtle (sūkṣma) object (viṣayatvam) (regarding a previous one which is less subtle) ends or culminates (paryavasānam) in Aliṅga --the Unmanifested Prakṛti-- (aliṅga)||45||

《瑜伽經》(于伽梵文譯本1.46:

ता एव सवीजः समाधिः॥४६॥

Tā eva savījaḥ samādhiḥ||46||

那些(tāḥ)仅仅(eva)是有慾望種子的 (savījaḥ)三摩地(samādhiḥ)。

Only (eva) those (four varieties of Samāpatti or Engrossment --Savitarkā, Nirvitarkā, Savicārā and Nirvicārā--) (tāḥ) (constitute) Savījasamādhi (savījaḥ samādhiḥ) (or the perfect concentration in which one uses a gross/subtle object or "vīja" as a support for his mind to become one-pointed)||46||

《瑜伽經》(于伽梵文譯本)1.47:

निर्विचारवैशारद्येऽध्यात्मप्रसादः॥४७॥

Nirvicāravaiśāradye'dhyātmaprasādaḥ||47||

无伺(nirvicāra)三摩地獲得(vaiśāradye)後,至高靈魂(adhyātma)顯現(prasādah)。

达到无反射的纯透明合体时,真我显现。

On getting skill or proficiency (vaiśāradye) in Nirvicārasamādhi --also known as Nirvicārā Samāpatti or Engrossment-- (nirvicāra), clearness or purity (prasādaḥ) in the inner instruments of knowledge --specially Buddhi or Intellect-- (adhyātma) (is developed as a result)||47||

《瑜伽經》(于伽梵文譯本)1.48:

ऋतम्भरा तत्र प्रज्ञा॥४८॥

Ṛtambharā tatra prajñā||48||

這里(tatra),智慧(prajna)充滿真理(rtambharā)。

ऋतम्भरा तत्र प्रज्ञा॥४८॥

Ṛtambharā tatra prajñā||48||

The deep understanding or knowledge (prajñā) (obtained) in that (state of Nirvicārasamādhi or Nirvicārā Samāpatti) (tatra) (is called) Ṛtambharā (ṛtambharā)||48||

《瑜伽經》(于伽梵文譯本)1.49:

श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्॥४९॥

Śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt||49||

這与來自研讀經典(śruta)和推理(aumāna)的知識(prajñābhyām)是完全不一樣的(anyaviṣayā) ,是特殊 (viśeṣa)真理的認知(arthatvāt)。

(And that Prajñā or deep knowledge gained in Nirvicārasamādhi) is different (anyaviṣayā) from knowledges (prajñābhyām) gotten through oral transmission (śruta) or inference (anumāna), because it relates to the particular characteristics (viśeṣa) of objects --artha-- (arthatvāt)||49||

《瑜伽經》(于伽梵文譯本)1.50:

तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी॥५०॥

Tajjaḥ saṁskāro'nyasaṁskārapratibandhī||50||誕生(jaḥ)那 (tad) 潛在的印象(saṁskāraḥ)將其他(anya)所有印象(saṁskāraḥ)抑制(pratibandhī)。

由此诞生新的潜意识习惯,抑制旧的潜意识习惯。

The latent impression (saṁskāraḥ) born (jaḥ) of that (special Prajñā arisen in Nirvicārasamādhi) (tad) obstructs (pratibandhī) the other (anya) latent impressions (saṁskāra)||50||

《瑜伽經》(于伽梵文譯本)1.51:

तस्यापि निरोधे सर्वनिरोधान्निर्वीजः समाधिः॥५१॥

Tasyāpi nirodhe sarvanirodhānnirvījaḥ samādhiḥ||51||

甚至那(tasya)產生的印象也(api)被抹掉(nirodhe),當所有(sarva)的印象都被抹掉(nirodhān),就是無慾望種子(nirbījha)三摩地(samādhīh)。

On the cessation (nirodhe) of that --i.e. of the latent impression born of the aforesaid Prajñā-- (tasya) too (api), there is Nirvījasamādhi --or the perfect concentration which is objectless or "nirvīja", i.e. no object or "vīja" is utilized as a support for one's own mind to become one-pointed-- (nirvījaḥ samādhiḥ) through the suppression (nirodhāt) of all (mental modifications or fluctuations) (sarva)||51||

Here concludes the First Section dealing with concentration

©著作权归作者所有,转载或内容合作请联系作者
  • 序言:七十年代末,一起剥皮案震惊了整个滨河市,随后出现的几起案子,更是在滨河造成了极大的恐慌,老刑警刘岩,带你破解...
    沈念sama阅读 218,525评论 6 507
  • 序言:滨河连续发生了三起死亡事件,死亡现场离奇诡异,居然都是意外死亡,警方通过查阅死者的电脑和手机,发现死者居然都...
    沈念sama阅读 93,203评论 3 395
  • 文/潘晓璐 我一进店门,熙熙楼的掌柜王于贵愁眉苦脸地迎上来,“玉大人,你说我怎么就摊上这事。” “怎么了?”我有些...
    开封第一讲书人阅读 164,862评论 0 354
  • 文/不坏的土叔 我叫张陵,是天一观的道长。 经常有香客问我,道长,这世上最难降的妖魔是什么? 我笑而不...
    开封第一讲书人阅读 58,728评论 1 294
  • 正文 为了忘掉前任,我火速办了婚礼,结果婚礼上,老公的妹妹穿的比我还像新娘。我一直安慰自己,他们只是感情好,可当我...
    茶点故事阅读 67,743评论 6 392
  • 文/花漫 我一把揭开白布。 她就那样静静地躺着,像睡着了一般。 火红的嫁衣衬着肌肤如雪。 梳的纹丝不乱的头发上,一...
    开封第一讲书人阅读 51,590评论 1 305
  • 那天,我揣着相机与录音,去河边找鬼。 笑死,一个胖子当着我的面吹牛,可吹牛的内容都是我干的。 我是一名探鬼主播,决...
    沈念sama阅读 40,330评论 3 418
  • 文/苍兰香墨 我猛地睁开眼,长吁一口气:“原来是场噩梦啊……” “哼!你这毒妇竟也来了?” 一声冷哼从身侧响起,我...
    开封第一讲书人阅读 39,244评论 0 276
  • 序言:老挝万荣一对情侣失踪,失踪者是张志新(化名)和其女友刘颖,没想到半个月后,有当地人在树林里发现了一具尸体,经...
    沈念sama阅读 45,693评论 1 314
  • 正文 独居荒郊野岭守林人离奇死亡,尸身上长有42处带血的脓包…… 初始之章·张勋 以下内容为张勋视角 年9月15日...
    茶点故事阅读 37,885评论 3 336
  • 正文 我和宋清朗相恋三年,在试婚纱的时候发现自己被绿了。 大学时的朋友给我发了我未婚夫和他白月光在一起吃饭的照片。...
    茶点故事阅读 40,001评论 1 348
  • 序言:一个原本活蹦乱跳的男人离奇死亡,死状恐怖,灵堂内的尸体忽然破棺而出,到底是诈尸还是另有隐情,我是刑警宁泽,带...
    沈念sama阅读 35,723评论 5 346
  • 正文 年R本政府宣布,位于F岛的核电站,受9级特大地震影响,放射性物质发生泄漏。R本人自食恶果不足惜,却给世界环境...
    茶点故事阅读 41,343评论 3 330
  • 文/蒙蒙 一、第九天 我趴在偏房一处隐蔽的房顶上张望。 院中可真热闹,春花似锦、人声如沸。这庄子的主人今日做“春日...
    开封第一讲书人阅读 31,919评论 0 22
  • 文/苍兰香墨 我抬头看了看天上的太阳。三九已至,却和暖如春,着一层夹袄步出监牢的瞬间,已是汗流浃背。 一阵脚步声响...
    开封第一讲书人阅读 33,042评论 1 270
  • 我被黑心中介骗来泰国打工, 没想到刚下飞机就差点儿被人妖公主榨干…… 1. 我叫王不留,地道东北人。 一个月前我还...
    沈念sama阅读 48,191评论 3 370
  • 正文 我出身青楼,却偏偏与公主长得像,于是被迫代替她去往敌国和亲。 传闻我的和亲对象是个残疾皇子,可洞房花烛夜当晚...
    茶点故事阅读 44,955评论 2 355