我的瑜伽笔记连载29:艾扬格密集1系列|梵文体式名分解(一)

2018年9月1日、9月2日 周末 

Samasthiti(Tadasana)山式

sama 同样,平等,均衡,笔直

sthiti 稳定

tada 山


Urdhva Hastasana手臂上举式

urdhva 抬起,提升,向上

hasta 手

asana 体式


UrdhvaBaddhanguliyasana上举手指交扣式

baddha 联合,限制,被约束


Namaskarasana祈祷式(也是印度人打招呼的一种方式)


Urdhva Namaskarasana 上举祈祷式

urdhva 抬起,提升,向上


Prasarita padottanasana双角式

prasarita 扩张,伸展和延伸

pada 脚


Uttanasana加强前屈伸展式

ut 强烈

tan(动词)伸展、延伸、伸长

ardha 一半


AdhoMukhaSvanasana下犬式

adho mukha 脸朝下

svana 狗


Dandasana 手杖式

danda 一根棍子或者手杖


UdhvaHastaDandasana手杖式上举手臂

urdhva 抬起,提升,向上

hasta 手

danda 一根棍子或者手杖


PadangusthaDandasana手杖式手抓大脚趾

padangustha 大脚趾

danda 一根棍子或者手杖


Svastikasana 简易坐

sva 一个人自身、先天、生命力、灵魂、自我


Parvatasana-in svastikasana 简易坐山式

parvata 一座山


Virasana 英雄式

vira 英雄,勇敢的


Adho MukhaVirasana脸朝下英雄式

Adho Mukha 脸朝下


Parvatasana-inVirasana英雄坐山式

parvata 一座山

vira 英雄,勇敢的


Paschimottanasana 加强背部伸展式

Paschima 指整个身体后部从头到脚后跟的部分


SuptaBaddhaKonasana仰卧束角式

supta 睡眠中

baddha 联合,限制,被约束

kona 角


savasana 挺尸式

sava 尸体


Utkatasana 幻椅式

Utkata强大,猛烈和不均衡


Padahastasana手踫脚前曲伸展式

pada 脚


UtthitaParsvakonasana侧角伸展式

utthita 伸展,延长

parsva侧面

kona角


Setubandha Sarvangasana 桥式肩倒立

setu 桥

setu bandha 桥梁的建构

最后编辑于
©著作权归作者所有,转载或内容合作请联系作者
平台声明:文章内容(如有图片或视频亦包括在内)由作者上传并发布,文章内容仅代表作者本人观点,简书系信息发布平台,仅提供信息存储服务。

推荐阅读更多精彩内容