我的瑜伽笔记连载32:艾扬格密集1系列|梵文体式名分解(四)

2018年9月22日 周末

Ardha Chandrasana半月式

Ardha半

Chandra月亮


Virabhadrasana III战士III

virabhadra维拉巴德纳,从湿婆的盘结的头发中诞生出的一个威力无比的英雄


Chaturanga Dandasana

Chatur四

Anga肢或肢的一部分

Danda棍子


Dwi Pada Viparita Dandasana双腿内收直棍式

Dwi Pada双脚

viparita翻转

Danda棒子或拐杖


Ardha Pincha Mayurasana海豚式

Ardha半

Pincha下巴,羽毛

Mayura孔雀


Salamba Sirsasana支撑头倒立

Salamba支持

Sirsa头


Salamba Sarvangasana -Chair椅子上的支撑肩倒立

Salamba支持

Sarvanga整个身体

Chair椅子


Halasana犁式

Hala犁


Karnaapidasana膝碰耳犁式

Karna耳朵

pida疼痛,不舒适或者压力


Supta Konasana双角犁式

Supta躺下

Kona角


Parsva Halasana侧犁式

Parsva侧面;横(向)的

Hala犁


Halasana犁式

Hala犁

©著作权归作者所有,转载或内容合作请联系作者
平台声明:文章内容(如有图片或视频亦包括在内)由作者上传并发布,文章内容仅代表作者本人观点,简书系信息发布平台,仅提供信息存储服务。

推荐阅读更多精彩内容